________________ ___ न्यायकुसुमाञ्जलितः 91 तर्कस्य व्याप्तिग्रहणानुगुणताया उपपत्तिः अत्रोच्यते शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् / व्याघातावधिराशङ्का तर्कः शङ्काऽवधिर्मतः // 7 // कालान्तरे कदाचित् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शब्येत / तदाकलनञ्च नानुमानमवधीर्य कस्यचित् / मुहूर्त्तयामाऽहोरात्रपक्षमासर्वयनसंवत्सराऽऽदयो हि भाविनो भवन्मूहूर्ताद्यनुमेया एव / अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् / अनाकलने वा, कमाश्रित्य व्यभिचारः शक्येत / तथा च सुतरामनुमानस्वीकारः / एवञ्च देशान्तरेऽपि वक्तव्यम् / / __ स्वीकृतमनुमानम् / सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्त्तनीया ? इति चेन्न।यावदाशङ्कं तर्कप्रवृत्तेः। तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्ठमुपनयतेच्छा विच्छिद्यते / विच्छिन्नविपक्षेश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् / ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम्। न / शङ्काया व्याघातावधित्वात् / तदेव ह्याशक्यते, यस्मिन्नाशक्यमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा / न हि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते / तथा सति शङ्कव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत्। तथापि, अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् / न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् / केवलं साहचर्ये निबन्धनान्तरमात्रं शक्यते, ततः शङ्कव फलतः स्वरूपतश्च निवर्तनीया / तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्त्तते / ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् / न्यायकुसुमाञ्जालेः पञ्चमस्तबकात वृद्धव्यवहारादीश्वरसिद्धिप्रकारः पदशब्देनात्र, पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते / अतोऽपीश्वरसिद्धिः। तथाहि। यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनां, अतोऽपाश्चमात्र, पद्यते गवहारादीश्वरसि