________________ 90 गद्यसंग्रहः तद्भङ्गः, तत्र प्रमाणभङ्गोऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोरविप्लवे हेतुरूपप्लवते इति। अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयो दर्शनाऽविप्लवे कोऽयमप्रयोजको नाम? न तावत् साध्यं प्रत्यकार्यमकारणं वा। सामान्यतो दृष्टानुमानस्वीकारात्। नाऽपि सामग्र्यांकारणैकदेशः। पूर्ववदभ्युपगमात्। नापि व्यभिचारी, तदनुपलम्भात्। व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कित व्यभिचारः। निर्बीजशङ्कायाः सर्वत्र सुलभत्वात् / नापि व्याप्यान्तरसहवृत्तिः। एकत्रापि साध्येऽनेकसाधनोपगमात्। नाप्यल्पविषयः,धूमादेस्तथाभावेऽपिहेतुत्वात्। ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्टेन्धनवन्तं वह्निविशेष प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्य-युक्तम्। सामान्याप्रयोजकतायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धि-नियमात्। सिद्धौ वासामान्यविशेषभावानुपपत्ते : नापि क्लृप्तसामर्थे ऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति। तदेतदपेशलम् / कथं हि विशेषाभावात्, कश्चित् व्यभिचरति कश्चिच्च नेति शक्यमवगन्तुम् / ततो निर्णायाकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा / एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनी नोपालम्भाय / स्वभावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत् / केन चिह्नन पुनरसौ निर्णेय इति निपुणेन भावनीयम् / भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् / यत्र भङ्गो न दृश्यते तत्र तथेति चेत् / आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यते इति को नियन्तेति / तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणञ्चाशक्यमिति। ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मादादिभिर्यद्वत्तया नोपलभ्यते नासौ तद्वान् / यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न। अस्याप्यनुमानतया तदपेक्षायामनवस्थानात्। "सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः", सर्वदेत्यसिद्धेः। तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये / तत्र तादात्म्यं विपक्षे बाधका भवति। तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम्। न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशक्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति। न। एवमप्युभयगामिनोऽव्यभिाचारनिबन्धनस्यैकस्याऽविवेचनात्, प्रत्येकं चाव्यापकत्वात्। कुतश्च कार्यात्मानौ कारणमात्मानञ्च न व्यभिचरत इति।