SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ न्यायकुसुमाञ्जलितः 89 अत्रोच्यते दृष्टयदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् / अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् // 6 // सम्भावना हि सन्देह एव / तस्माच्च व्यवहारस्तस्मिन् सति स्यात्। स एव तु कुतः? दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् / तथा च गृहाद बहिर्गतश्चार्वाको बराको न निवर्तेत। प्रत्युत, पुत्रदारधनाद्यभावावधारणात् सोरस्ताडं शोकविकलो विक्रोशेत् / स्मरणानुभवान्नैवमिति चेन्न।प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति। सत्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम्। तदैवोत्पन्ना इति चेन्न। अनुपलम्भन हेतूनां बाधात्।अबाधेवा स एव दोषः। अत एव प्रत्यक्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात्। उपलभ्यन्त एव गोलकादय इति चेन। तदुपलब्धेः पूर्वं तेषामनुपलम्भात्। न च यौगपद्यनियमः। कार्यकारणभावादिति / एतेन, न परमाणवः सन्ति अनुपलब्धेः / न ते नित्या निरवयवा वा / पार्थिवत्वात् / घटादिवत् / न पाथ'सीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरूपादिवत् / न रूपत्वपार्थिवत्वादि नित्याऽकार्यातीन्द्रियसमवायि जातित्वात् / शृङ्गत्ववत् / नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः / अयोग्यानि च शशशृङ्गप्रतिबन्धिनिरसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् / मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति / अनुपलभ्यमानोपाधिवशादनुमानप्रमाणानुपपत्तिशङ्का तत्परिहारश्च यद्यैवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि नेष्टव्यः / तथाच कथं तथाभूतार्थसिद्धिरपि / अनुमानबीजप्रतिबन्धासिद्धेः / तदभावे शब्दादेरप्यभावः / प्रामाण्यासिद्धेः / सेयमुभयतः पाशा रज्जुः॥ अत्र कश्चिदाह / मा भूदुपाधिविधूननं, चतुः पञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्धनिर्वाहात् / तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात् / यत्र तु 1. जलीय
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy