SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आत्मतत्त्वविवेकात् 95 तत्र प्रथमे साध्ये यः कश्चिद्धेतुरुपादीयते सहोपलम्भनियमो वा, ग्राह्यत्वं वा, प्रकाशमानत्वं वा, स व्यक्तमाभासः। तथाहि नीलधवलादिपरस्परविरुद्धाकारनिकरावगाहि विज्ञानमनुभूयते, तदिदं तस्य स्ववधाय कृत्योत्थापनम् / यदि हि मिथः प्रत्यनीकधर्मानुल्लिखेत्, कथमेकं सत् तदात्मकं भवेत् ? न चेदुल्लिखेत् कथं तदाकारं नाम? स्वसंवेदनस्यानुल्लिखितरूपाभावात् / बाह्यस्यैवंविधविरुद्धधर्माध्यासाद्भयम्, तथात्वेऽप्यभेदेऽर्थक्रियाचेतनप्रवृत्तीनां सङ्करप्रसङ्गात्, विवेचनानुपपत्तिप्रसङ्गाच्च, न विज्ञानस्य / न हि तस्यार्थक्रियाधीनं सत्त्वम्, अपि तु प्रतिभासमात्राधीनम् / नापि तत्रार्थक्रियार्थिनः काचित् प्रवृत्तिः, स्वरसवाहिविज्ञानप्रवाहातिरिक्ताया अर्थक्रियायास्तदर्थिनश्चाभावात् / विवेचनाभावश्च परमो निर्वाहः, स्वसंविदितद्रूपत्वादिति चेत्। तत् किमङ्ग ! परिणतशान्तेराश्रमपदमिव विज्ञानमासाद्य व्यालनकुलादेरिव नीलधवलादेः शाश्वतिकविरोधत्यागः / निभृतवैराणां तत्फलत्यागो वा ? ___ न तावत् प्रथमः, परस्परनिषेधविधिनान्तरीयकविधिनिषेधयोरविरोधे जगति विरोधोच्छेदप्रसङ्गात् / न चैवमस्त्वित्युत्तरेऽपि निर्वृत्तिः, कथमप्युक्तरूपतया अनिवृत्तेः, तावन्मात्रशरीरत्वाच्च विरोधस्य / तत्सिद्धिरेव च भेदसिद्धिः / अतो न द्वितीयोऽपि। यस्तु बाह्ये विरोधपरिपालनाय विशेषो दर्शितः, स तेषामेवास्तु / यदि हि विरुद्धधर्माध्यासस्य भेदसाधकत्वं प्रति समाश्वासः, किमर्थक्रियाप्रतिनियमोपन्यासेन? न चेत्, तथापि किं तेन? सोऽपि ह्यर्थक्रिययोर्विरुद्धधर्माध्यासेन भेदे सति स्यात्। अन्यच्च, यथा बाह्येऽर्थक्रियाप्रतिनियमो न स्यादिति दण्डस्तथा ज्ञानेऽपि प्रतिभासनियमो न स्यादिति दण्ड एव। एतेन स्वप्नजागरावस्थयोरविशेष इति निरस्तम्। असत्ख्यातेश्च निराकृतत्वात्, अन्यथाख्यातेश्च तत्त्वख्यातिव्यवस्थामन्तरेणानुपपत्तेरिति / सा च यदि जागरेऽपि न स्यात्, न स्यादेवेति। तथापि कथमनयोरवस्थयोर्विभागः कर्तव्य इति चेन्न, लोकसिद्धत्वात्। किमनयोर्लक्षणमिति चेत्, कर्तृकर्मकरणकालप्रबन्धबाधःकाकतालीयसंवादवत् स्वप्रस्य, प्रबन्धे काकतालीयः कस्यचिदेव विषयस्य बाधो जागरस्येति /
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy