________________ समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः // 17 // उत्पत्तिश्च विनाशश्च, प्रकाशतमसोरिह / युगपद्भवतो यद्वत् , तथा निर्वाणकर्मणोः / 18 // तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा / प्रारभारानामवसुधा, लोकमूनि व्यवस्थिता // 19 // नृलोकतुल्यविष्कम्भा, सितच्छत्रानभा शुभा / उर्ध्वं तस्याः क्षिते:सिद्धा, लोकान्ते समवस्थिताः / / तादाम्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः / सम्यक्त्वसिद्धतावस्था-हेत्वभावाच निष्क्रियाः // .. ततोऽप्यूचं गतिस्तेषां, कस्मानास्तीति चेन्मतिः / धर्मास्तिकायस्याभावा-त्स हि हेतुर्गतेः परः // 22 // संसारविषयातीतं, मुक्तानामव्ययं सुखम् / अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः // 23 // स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः / कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु // 24 //