________________ तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छत / पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगोरवैः // 9 // कुलालचक्रे दोलाया-मिषौ चापि यथेष्यते / पूर्वप्रयोगात्कर्मेह, तथा सिद्धिगतिः स्मृता // 10 // मृल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाप्स्वलाबुनः / कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धिगतिः स्मृता / / 11 / / एरण्डयन्त्रपेडासु, बन्धच्छेदाद्यथा गतिः / कर्मबन्धनविच्छेदात् , सिद्धस्यापि तथेष्यते // 12 // ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः / अधोगौरवधर्माणः, पुद्गला इति चोदितम् // 13 // यथाऽधस्तिर्यगूज़ च, लोष्वाय्वग्निवीतयः / स्वभावतः प्रवर्तन्ते, तथोर्ध्व गतिरात्मनाम् // 14 // अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते / कर्मणः प्रतिघाताच, प्रयोगाच तदिष्यते // 15 // अधस्तिर्यगथोषं च, जीवानां कर्मजा गतिः / ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् // 16 //