________________ (अन्तिमोपदेशकारिकाः) एवं तत्त्वपरिज्ञाना-द्विरक्तस्यात्मनो भृशम् / निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ // 1 // पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः / संसारबीजं कात्स्न्येन, मोहनीयं प्रहीयते // 2 // ततोऽन्तरायज्ञानघ्न-दर्शनघ्नान्यनन्तरम् / प्रहीयन्तेऽस्य युगपत् , त्रीणि कर्माण्यशेषतः // 3 // गर्भसूच्यां विनष्ठायां, यथा तालो विनश्यति / तथा कर्मक्षयं याति, मोहनीये क्षयं गते // 4 // ततः क्षीणचतुष्कर्मा प्राप्तोऽथाख्यातसंयमम् / बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः // 5 // शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः। २.र्वज्ञः सर्वदर्शी च, जिनो भवति केवली // 6 // कृत्स्नकर्मक्षयादूर्व, निर्वाणमधिगच्छति / यथा दग्धेन्धनो वह्नि-निरुपादानसन्ततिः // 7 // दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः / कर्मबीजे तथा दग्धे, नारोहति भवाङ्कुरः // 8 //