________________ व्योम्नीन्दं चिक्रमिषे-न्मेरुगिरिं पाणिना, चिकम्पयिषेत / गत्याऽनिलं जिगीषे-चरमसमुद्रं पिपासेञ्च // 25 / / खद्योतकप्रभाभिः, सोऽभिवुभूषेच्च भास्करं मोहात् / योऽतिमहाग्रन्थार्थ, जिनवचनं सञ्जिघृक्षेत // 26 / / एकमपि तु जिनवचना-द्यस्मानिर्वाहकं पदं भवति / श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः // 27 // तस्मात्तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् / श्रेय इति निर्विचारं, ग्राह्य धार्य च वाच्यं च // 28 // न भवति धर्मःश्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् / ब्रुवतोऽनुग्रहबुद्धया, वक्तुस्त्वेकान्ततो भवति // 29 // श्रममविचिन्त्यात्मगतं, तस्माच्छेयः सदोपदेष्टव्यम् आत्मानं च परं च हि, हितोपदेष्टानुगृह्णाति // 30 // नर्ते च मोक्षमार्गा-द्वितोपदेशोऽस्ति जगति .. कृत्स्नेऽस्मिन् / तस्मात्परमिदमेवे-ति मोक्षमार्ग प्रवक्ष्यामि // 31 //