________________ सम्यत्तवज्ञानचारि-त्रसंवरतपःसमाधिबलयुक्तः / मोहादीनि निहत्या-शुभानि चत्वारि कर्माणि॥१५॥ केवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम् / लोकहिताय कृतार्थो-ऽपि देशयामास तीर्थमिदम् // द्विविधमनेकद्वादश विधं महाविषयममितग व मयुक्तम् / संसारार्णवपारग-मनाय दुःखक्षयायालम् // 19 // प्रन्थार्थवचनपटुभिः, प्रयत्नवद्भिरपि "वादिभिर्निपुणैः / अनभिभवनीयमन्यै-र्भास्कर इव सर्वतेजोभिः।।२०॥ कृत्वा त्रिकरणशुद्धं, तस्मै परमर्षये नमस्कारम् / पज्यतमाय भगवते, वीराय विलीनमोहाय // 22 // तत्त्वार्थाधिगमाख्यं, बह्वर्थ सङ्ग्रहं लघुग्रन्थम् / वक्ष्यामि शिहितमिम-महद्वचनैकदेशस्य // 22 // महतोऽतिमहाविषय-स्य दुर्गमग्रन्थभाष्यपारस्य / कः शक्तः प्रत्यासं, जिनवचनमहोदधेः कर्तुम् // 23 // शिरसा गिरि बिभित्से-दुञ्चिक्षिप्सेच्च सक्षितिं दोाम्। प्रतितीपेच समुद्रं, मित्सेच्च पुनः कुशाग्रेण // 24 //