________________ तीर्थप्रवर्तनफलं, यत्प्रोक्तं कर्म तीर्थकरनाम / तस्योदयात्कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति // 9 // तत्स्वाभाव्यादेव, प्रकाशयतिभास्करो यथा लोकम तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् / / 10 / / यः शुभकर्मासेवन-भावितभावो भवेष्वनेकेषु / जज्ञे ज्ञातेक्ष्वाकुषु, सिद्धार्थनरेन्द्रकुलदीपः // 11 // ज्ञानैः पूर्वाधिगते-रप्रतिपतितैर्मतिश्रुतावधिभिः / त्रिभिरपि शुद्धैर्युक्तः, शैत्यधुतिकान्तिभिरिवेन्दुः।। शुभसारसत्त्वसंहन-नवीर्यमाहात्म्यरूपगुणयुक्तः / जगति महावीर इति, त्रिदशैर्गुणतःकृताभिख्यः॥१३॥ स्वयमेव बुद्धतत्त्वः, सत्त्वहिताभ्युद्यताचलितसत्त्वः अभिनन्दितशुभसत्त्वः, सेन्ट्रैलॊकान्तिकैर्देवैः / / 14 / / जन्मजरामरणार्त्त, जगदशरणमभिसमीक्ष्य निःसारम् / स्फीतमपहाय राज्य, शमायो धीमान्प्रवव्राज // 15 // प्रतिपद्याशुभशमनं, निःश्रेयससाधकंश्रमणलिङ्गम् / कृतसामायिककर्मा, व्रतानि विधिना समारोप्य॥१६॥