________________ // तत्त्वार्थाधिगमभाष्यकारिकाः // सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति / दुःखनिमित्तमपीदं, तेन सुलब्धं भवति जन्म // 1 // जन्मान कर्मक्लेशै-रनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् / कर्मक्लेशाभावो, यथा भवत्येष परमार्थः // 2 // परमार्थालाभे वा, दोषेष्वारम्मकस्वभावेषु / कुशलानुबन्धमेव, स्यादनवा यथा कर्म // 3 // कर्माहितमिह चामु-त्रचाधमतमो नरः समारभते / इह फलमेव स्वधमो, विमध्यमस्तूभयफलार्थम्।।४।। परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः।।५।। यस्तु कृतार्थोऽप्युत्तममवाप्यधर्म परेभ्य उपदिशति नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव // 6 // तस्मादहति पूजा-महन्नेवोत्तमोत्तमो लोके / देवर्षिनरेन्द्रेभ्यः, पूज्येभ्योऽप्यन्य तत्त्वानाम् // 7 // अभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्च / तस्मादपि निःश्रेयस मतो हि तत्पूजनं न्याय्यम।।८॥ . .