________________ लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते / विषये वेदनाऽभावे, विपाके मोक्ष एव च // 25 // सुखो वह्निः सुखो वायु-विषयेष्विह कथ्यते / दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते // पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् / कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् / // 27 // सुस्वप्नसुप्तवत्केचि-दिच्छन्ति परिनिर्वृतिम् / तदयुक्तं क्रियावत्त्वा-त्सुखानुशयतस्तथा // 28 // श्रमक्लममदव्याधि-मदनेभ्यश्च सम्भवात् / मोहोत्पत्तेर्विपाकाच्च, दर्शनघ्नस्य कर्मणः // 29 // लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते / उपमीयेत तद्येन, तस्मानिरुपमं सुखम् // 30 // लिङ्गप्रसिद्धेः प्रामाण्या-दनुमानोपमानयोः। अत्यन्तं चाप्रसिद्धं त-द्यतेनानुपमं स्मृतम् // 31 // प्रत्यक्षं तद्भगवता-मर्हतां तैश्च भाषितम् / गृह्यतेऽस्तीत्यतः प्राज्ञै-र्न च्छद्मस्थपरीक्षया // 32 //