________________
(३४) श्रीभद्रकीर्तिसूरिकृतः 'श्रीसरस्वतीकल्पः'
(ईस्वी अष्टमशताब्द्याः अन्तिमचरणं)
(शार्दूलविक्रीडितम्)
कन्दात् कुण्डलिनि ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा
किञ्चिच्चुम्बिताम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले
तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥ १ ॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल
च्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुल ! ध्यायति । वाणि ! वाणिविलाससभङ्गुरपदप्रागल्भ्यश्रृङ्गारिणी
नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ॥ २ ॥ देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झर
स्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् । तारालङ्कृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो
वक्त्रेणोद्मिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ३ ॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा___ पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः । देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं
ब्राह्मि ! ब्रह्मपदस्य वल्गति वचः प्रागल्भ्यदुग्धाम्बुधेः ॥ ४ ॥ नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलत्
पीयूषद्रवर्षिणि ! प्रविशतीं त्वां मातृकामालिनीम् । दृष्टा भारति ! भारती प्रभवति प्रायेण पुंसो यथा
निर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥ ५ ॥ त्वां मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरां
गौरी गौरिसुधातरङ्गधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां
न स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥ ६ ॥