SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १४४ चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥ ७ ॥ करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो ज्जवलतरङ्गकलाग्रहसाग्रहा ॥ ८ ॥ द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेव ॥ ९ ॥ (स्रग्धरावृत्तम्) ॐ ह्रीं क्लीं ब्लीं ततः श्रीं तदनु हसकलीमथो ऐं नमोऽन्ते लक्षं साक्षाज्जपेद् यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्तीं चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन विद्वान् ॥ १० ॥ (शार्दूलविक्रीडितम्) रे रे लक्षण - काव्य - नाटक - कथा - चम्पूसमालोकने क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्राम्बुजः ? । भक्त्याऽऽराधय मन्त्रराजमहसाऽनेनानिशं भारती येन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११ ॥ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदानायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तितः । देवी संस्तुतवैभवा मलयजालेपाङ्गरङ्गद्युतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीविनी ॥ १२ ॥ (द्रुतविलम्बितम् ) स्तवनमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे । स सहसा मधुरैर्वचनामृतै र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy