________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः ।
गतस्य दीपस्य हि नन्दितत्वं
दृष्टं कपालस्य च मङ्गलत्वम् ॥ २८ ॥
नानार्थमेकार्थमदस्त्वदुक्तं
हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति
ज्वरेण मुक्तः सुगम: स्वरेण ॥ २९ ॥
न क्वापि वाञ्छा ववृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः । न पूरयाम्यम्बुधिमित्यदुंशुः स्वयं हि शीतद्युतिरभ्युदेति ॥ ३० ॥
गुणा गभीरा: परमाः प्रसन्ना
बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां
गुण गुणानां किमदः परोऽस्ति ॥ ३१ ॥
स्तुत्या परं नाभिमतं हि भक्त्या
स्मृत्या प्रणत्या च ततो भजामि ।
स्मरामि देवं प्रणमामि नित्यं
केनाप्युपायेन फलं हि साध्यम् ॥ ३२ ॥
ततस्त्रिलोकीनगराधिदेवं
नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं
नमाम्यहं वन्द्यमवन्दितारम् ॥ ३३ ॥
अशब्दमस्पर्शमरूपगन्धं
त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारमेयमन्यैजिनेन्द्रमस्मार्यमनुस्मरामि ॥ ३४ ॥
१३३