________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
१३१
विषापहारं मणिमौषधानि
मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति
पर्यायनामानि तवैव तानि ॥ १४ ॥ चित्ते न किञ्चित्कतवानसि त्वं
देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं
सुखेन जीवत्यपि चित्तबाह्यः ॥ १५ ॥ त्रिकालतत्त्वं त्वमवैत्रिलोकी
स्वामीति संख्यानियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यं
स्तेऽन्येऽपि चेवयाप्स्यदमूनपीदम् ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं
नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानो
रुद्बिभ्रतच्छत्रमिवादरेण ॥ १७ ॥ क्वोपेक्षकस्वं क्व सुखोपदेशः
स चेत् किमिच्छाप्रतिकूलवादः । क्वासौ क्व वा सर्वजगत्प्रियत्वं
तन्नो यथातथ्यमवेविचं ते ॥ १८ ॥ तुङ्गात्फलं यत्तदकिञ्चनाच्च
प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवारे
३कापि निर्याति धुनी पयोधेः ॥ १९ ॥ त्रैलोक्यसेवानियमाय दण्डं
दधे यदिन्द्रो विनयेन तस्य । तत्प्रातिहार्यं भवतः कुतस्त्यं
तत्कर्मयोगाद्यदि वा तवास्तु ॥ २० ॥