________________
(२४)
अज्ञातदाक्षिणात्यकविकृता पञ्चकरूपेण 'श्रीशान्तिजिनस्तुतिः'
( ईस्वी अष्टम शताब्दी ?) ( उपजाति: )
विधाय रक्षां परतः प्रजानां राजा चिरं योऽप्रतिमप्रतापः । व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूर्तिरिवाघशान्तिम् ॥ १ ॥
चक्रेण यः शत्रुभयङ्करेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय
महोदयो दुर्जयमोहचक्रम् ॥ २ ॥
राजश्रिया राजसु राजसिंहो,
राज यो राजसुभोगतन्त्रः । आर्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो,
देवासुरोदारसभे रराज ॥ ३ ॥
यस्मिन्नभूद्राजनि राजचक्रं,
मुनौ दयादीधितिधर्मचक्रम् | पूज्ये मुहुः प्राञ्जलिदेवचक्रं,
ध्यानोन्मुखे ध्वंसिकृतान्तचक्रम् ॥ ४ ॥
स्वदोषशान्त्या विहितात्मशान्तिः,
शान्तेर्विधाता शरणं गतानाम् ।
भूयाद्भवक्लेशभयोपशान्त्यै,
शान्तिर्जिनो मे भगवाञ्छरण्यः ॥ ५ ॥