SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ( २३ ) अज्ञातदाक्षिणात्यकर्तृविरचिता 'श्रीपञ्चपरमेष्ठिस्तुतिः ' (प्रायः ईस्वी अष्टमशताब्धा: शती ? ) (विषमवृत्तम्) श्रीमदमरेन्द्रमुकुटप्रघटितमणिकिरणवारिधाराभिः । प्रक्षालितपदयुगलान्प्रणमामि जिनेश्वरान् भक्त्या ॥ १ ॥ अष्टागुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान्सततमनन्तान्नमस्करोमीष्टतुष्टिसंसिद्ध्यै ॥ २ ॥ साचारश्रुतजलधीन्प्रतीर्य शुद्धोरुचरणनिरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ॥ ३ ॥ मिथ्यावादिमदोग्रध्वान्तप्रध्वंसिवचनसंदर्भान् । उपदेशकान्प्रपद्ये मम दुरितारिप्रणाशाय ॥ ४ ॥ सम्यग्दर्शनदीपप्रकाशका मेयबोधसंभूताः । भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥ जिनसुद्धसूरिदेशकसाधुवरानमलगुणगुणोपतान् । पञ्चनमस्कारपदैस्त्रिसंध्यमभिनौमि मोक्षलाभाय ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy