________________
११८
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा नन्दीश्वरसद्वीपे नन्दीश्वरजलधिपरिवृते धृतशोभे । चन्द्रकरनिकरसंनिभरुन्द्रयशोविततदिङ्महीमण्डलके ॥ ११ ॥ तत्रत्याञ्जनदधिमुखरतिकरपुरुनगवराख्यपर्वतमुख्याः । प्रतिदिशमेषामुपरि त्रयोदशेन्द्रार्चितानि जिनभवनानि ॥ १२ ॥ आषाढकार्तिकाख्ये फाल्गुनमासे च शुक्लपक्षेऽष्टम्याः । आरभ्याष्टदिनेषु च सौधर्मप्रमुखविबुधपतयो भक्त्या ॥ १३ ॥ तेषु महामहमुचितं प्रचुराक्षतगन्धपुष्पधूपैर्दिव्यैः । सर्वज्ञप्रतिमानामप्रतिमानां प्रकुर्वते सर्वहितम् ॥ १४ ॥ भेदेन वर्णना का सौधर्मः स्नपनकर्तुतामापन्नः । परिचारकभावमिताः शेषेन्द्रा रुन्द्रचन्द्रनिर्मलयशसः ॥ १५ ॥ मङ्गलपात्राणि पुनस्तद्देव्यो विभ्रति स्म शुभ्रगुणाढ्याः । अप्सरसो नर्तक्यः शेषसुरास्तत्र लोकनाव्यग्रधियः ॥ १६ ॥ वाचस्पतिवाचामपि गोचरतां संव्यतीत्य यत्क्रममाणम् । बिबुधपतिविहितविभवं मानुषमात्रस्य कस्य शक्तिः स्तोतुम् ॥ १७ ॥ निष्ठापितजिनपूजाश्चूर्णस्नपनेन दृष्टविकृतविशेषाः । सुरपतयो नन्दीश्वरजिनभवनानि प्रदक्षिणीकृत्य पुनः ॥ १८ ॥ पञ्चसु मन्दरगिरिषु श्रीभद्रशालनन्दनसौमनसम् । पाण्डुकवनमिति तेषु प्रत्येकं जिनगृहाणि चत्वार्येव ॥ १९ ॥ तान्यथ परीत्य तानि च नमसित्वा कृतसुपूजनास्तत्रापि । स्वास्पदमीयुः सर्वे स्वास्पदमूल्यं स्वचेष्टया संगृह्य ॥ २० ॥ सहतोरणसद्वेदीपरीतवनयागवृक्षमानस्तम्भ- । ध्वजपंक्तिदशकगोपुरचतुष्टयत्रितयशालमंडपवर्यैः ॥ २१ ॥ अभिषेकप्रेक्षणिका क्रीडनसंगीतनाटकालोकगृहैः । शिल्पिविकल्पितकल्पनसंकल्पातीतकल्पनैः समुपेतैः ॥ २२ ॥ वापीसत्पुष्करिणीसुदीर्घिकाद्यम्बुसंश्रितैः समुपेतैः । विकसितजलरुहकुसुमैर्नभस्यमानैः शशिग्रहक्षैः शरदि ॥ २३ ॥