________________
(१२) सम्भवतः श्रीजटासिंहनन्दीविरचिता 'श्रीसिद्धगुणस्तुतिः'
(प्रायः ईस्वी सप्तमशताब्द्याः तृतीयचरणम्)
(स्रग्धरावृत्तम्)
सिद्धानुघृतकर्मप्रकृतिसमुदया-साधितात्मस्वभावान् । वन्दे सिद्धिप्रसिद्ध्यै तदनुपमगुणप्रगहाकृष्टितुष्टः ॥ सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणाच्छादिदोषापहारात् । योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः ॥ १ ॥ नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युक्तेः । अस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी ॥ ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा । ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः ॥ २ ॥ स त्वन्तर्बाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्यासंपद्धतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः ॥ कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्यसम्यक्त्वलब्धि- । ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुतैर्भासमानः ॥ ३ ॥ जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन् । धुन्वन्ध्वान्तं नितान्तं निचितमनुपमं प्रीणयन्नीशभावम् ॥ कुर्वन्सर्वप्रजानामपरमभिभवज्योतिरात्मानमात्मा । ह्यात्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयम्भूः प्रवृत्तः ॥ ४ ॥ छिन्दन् शेषानशेषान्निगलबलकलीस्तैरनन्तस्वभावैः । सूक्ष्मत्वाग्र्यावगाहागुरुलघुकगुणैः क्षायिकैः शोभमानः ॥ अन्यैश्चान्यव्यपोहप्रवणविषयसंप्राप्तिलब्धिप्रभावै- । रूचं व्रज्यास्वभावात्समयमुपगतो धाम्नि संतिष्ठतेऽग्र्ये ॥ ५ ॥ अन्याकाराप्तिहेतुर्न च भवति परो येन तेनाल्पहीनः । प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एव ह्यमूर्तः ॥ क्षुत्तृष्णाश्वासकासज्वरमरणजरानिष्टयोगप्रमोह- । व्यापत्त्याधुग्रदुःखप्रभवभवहतेः कोऽस्य सौख्यस्य माता ॥ ६ ॥