________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
९७
परिग्रहवतां सतां भयमवश्यमापद्यते प्रकोपपरिहिंसने च परुषानृतव्याहृती । ममत्वमथ चोरतो स्वमनसश्च विभ्रान्तता कुतो हि कलुषात्मनां परमशुक्लसद्ध्यानता ॥ ४२ ॥ स्वभाजनगतेषु पेयपरिभोज्यवस्तुष्वमी यदा प्रतिनिरीक्षतास्तनुभृतः सुसूक्ष्मात्मिकाः । तदा क्वचिदपोज्झने मरणमेव तेषां भवेदथाऽप्यभिनिरोधनं बहुतरात्मसंमूर्च्छनम् ॥ ४३ ॥ दिगम्बरतया स्थिताः स्वभुजभोजिनो ये सदा प्रमादरहिताशयाः प्रचुरजीवहत्यामपि । न बन्धफलभागिनस्त इति गम्यते येन ते प्रवृत्तमनुबिभ्रति स्वबलयोग्यमद्याप्यमी ॥ ४४ ॥ यथागमविहारिणामशनपानभक्ष्यादिषु प्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् । कथञ्चिदसुपीडनाद्यदि भवेदपुण्योदयस्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥ ४५ ॥ मरुज्ज्वलनभूपयःसु नियमाक्वचिद्युज्यते परस्परविरोधितेषु विगतासुता सर्वदा । प्रमादजनितागसां क्वचिदपोहनं स्वागमात् कथं स्थितिभुजां सतां गगनवाससां दोषिता ॥ ४६ ॥ परैरनघनिर्वृतिः स्वगुणतत्त्वविध्वंसनं व्यघोषि कपिलादिभिश्च पुरुषार्थविभ्रंशनम् । त्वया सुमृदितैनसा ज्वलितकेवलौघश्रिया ध्रुवं निरुपमात्मकं सुखमनन्तमव्याहतम् ॥ ४७ ॥ निरन्वयविनश्वरी जगति मुक्तिरिष्टा परैः न कश्चिदिह चेष्टते स्वव्यसनाय मूढेतरः । त्वयाऽनुगुणसंहतेरतिशयोपलब्ध्यात्मिका । स्थितिः शिवमयी प्रवचने तव ख्यापिता ॥ ४८ ॥