________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
सजन्मरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदंसहतिप्रतिनियामसन्दर्शनात् । फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनांश्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः ॥ १४ ॥ स्मृतिश्च परजन्मनः स्फुटमिहेक्ष्यते कस्यचित् तथाप्तवचनान्तरात्प्रसृतलोकवादादपि । न चाऽप्यसत उद्भवो न च सतो निमूलात्क्षयः कथं हि परलोकिनामसुभृतामसत्तोह्यते ॥ १५ ॥ न चाऽप्यसदुदीयते न च सदेव वा व्यज्यते सुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् । क्वचिन्मृतकरन्धनार्थपिठरादिके नेक्ष्यते । कथं क्षितिजलादिसङ्गगुण इष्यते चेतना ॥ १६ ॥ प्रशान्तकरणं वपुर्विगतभूषणं चाऽपि ते समस्तजनचित्तनेत्रपरमोत्सवत्वं गतम् । विनाऽऽयुधपरिग्रहाज्जिन ! जितास्त्वया दुर्जयाः कषायरिपवो परैर्न तु गृहीतशस्त्रैरपि ॥ १७ ॥ धियान्तरतमार्थवद्गतिसमन्वयान्वीक्षणात् भवेत्खपरिमाणवत्क्वचिदिह प्रतिष्ठा परा । प्रहाणमपि दृश्यते क्षयवतो निमूलात्क्वचित् तथाऽयमपि युज्यते ज्वलनवत्कषायक्षयः ॥ १८ ॥ अशेषविदिहेक्ष्यते सदसदात्मसामान्यवित् जिन ! प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् । कदाचिदिह कस्यचित्क्वचिदपेतरागादिता स्फुटं समुपलभ्यते किमुत ते व्यपेतैनसः ॥ १९ ॥ अशेषपुरुषादितत्त्वगतदेशनाकौशलं त्वदन्यपुरुषान्तरानुचितमाप्ततालाञ्छनम् । कणादकपिलाक्षपादमुनिशाक्यपुत्रोक्तयः स्खलन्ति हि सुचक्षुरादिपरिनिश्चितार्थेष्वपि ॥ २० ॥