________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
आयत्यां च तदात्वे च दुःखयोनिर्दुरुत्तरा । तृष्णानदी त्वयोत्तीर्णा विद्यानावा विविक्तया ॥ ९२ ॥
अन्तकः क्रन्दको नृणां जन्मज्वरसखः सदा । त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः कामकारतः ॥ ९३ ॥
भूषा - वेषाऽऽयुधत्यागि विद्या - दम - दयापरम् । रूपमेव तवाऽऽचष्टे धीर ! दोषविनिग्रहम् ॥ ९४ ॥ समन्ततोऽङ्गभासां ते परिवेषेण भूयसा । तमो बाह्यमपाकीर्णमध्यात्मं ध्यान - तेजसा ॥ ९५ ॥
सर्वज्ञज्योतिषोद्भूतस्तावको महिमोदयः । कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ ! सचेतनम् ॥ ९६ ॥
तव वागमृतं श्रीमत्सर्व भाषास्वभावकम् । प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७ ॥
अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥ ९८ ॥ ये पर - स्खलितन्निद्राः स्वदोषेभनिमीलनाः । तपस्विनस्ते किं कुर्युरपात्रं त्वन्मतश्रियः ॥ ९९ ॥
ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः ।
त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ १०० ॥
सदेकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१ ॥
सर्वथा नियमत्यागी यथादृष्टमपेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२ ॥
अनेकान्तोऽप्यनेकान्तः प्रमाण- नयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ १०३ ॥ ( सुभद्रा मालती ) इति निरुपमयुक्तशासनः प्रियहितयोगगुणाऽनुशासनः ।
अरजिन ! दमतीर्थनायक
स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ १०४ ॥
७७