________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
७५
मानुषी प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ ! परमाऽसि देवता श्रेयसे जिनवृष ! प्रसीद नः ॥ ७५ ॥
(उपजाति) विधाय रक्षां परतः प्रजानां राजा चिरं योऽप्रतिम प्रतापः । व्यधात्पुरस्तात्स्वत एव शान्तिमुनिर्दयामूर्तिरिवाऽघशान्तिम् ॥ ७६ ॥ चक्रेण यः शत्रुभयङ्करेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् ॥ ७७ ॥ राजश्रिया राजसु राजसिंहो रराज यो राजसुभोगतन्त्रः । आर्हन्त्यलक्ष्या पुनरात्मतन्त्रो देवाऽसुरोदारसभे रराज ॥ ७८ ॥ यस्मिन्नभूद्राजनि राजचक्रं मुनौ दयादीधिति धर्मचक्रम् । पूज्ये मुहुः प्राञ्जलि देवचक्रं ध्यानोन्मुखे ध्वंसि कृतान्तचक्रम् ॥ ७९ ॥ स्वदोषशान्त्या विहिताऽऽत्मशान्तिः शान्तेविधाता शरणं गतानाम् । भूयाद्भवक्लेशभयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥ ८० ॥
(वसन्ततिलका) कुन्थुप्रभृत्यखिलसत्त्वदयैकतानः कुन्थुर्जिनो ज्वरजरामरणोपशान्त्यै । त्वं धर्मचक्रमिह वर्तयसि स्म भूत्यै भूत्वा पुरा क्षितिपतीश्वरचक्रपाणिः ॥ ८१ ॥