________________
७२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा (उपजाति) एकान्तदृष्टि-प्रतिषेधसिद्धिन्यायेषुभिर्मोहरिपुं निरस्य । असि स्म कैवल्यविभूतिसम्राट ततस्त्वमर्हन्नसि मे स्तवार्हः ॥ ५५ ॥ शिवासु पूज्योऽभ्युदयक्रियासु त्वं वासुपूज्यस्त्रिदशेन्द्रपूज्यः । मयाऽपि पूज्योऽल्पधिया मुनीन्द्र ! दीपार्चिषा किं तपनो न पूज्यः ॥ ५६ ॥
(उपेन्द्रवज्रा) न पूजयाऽर्थस्त्वयि वीतरागे न निन्दया नाथ ! विवान्तवैरे । तथाऽपि ते पुण्यगुणस्मृतिर्नः पुनाति चित्तं दुरिताञ्जनेभ्यः ॥ ५७ ॥ पूज्यं जिनं त्वाऽर्चयतो जनस्य सावद्यलेशो बहु पुण्यराशौ । दोषाय नाऽलं कणिका विषस्य न दूषिका शीतशिवाऽम्बुराशौ ॥ ५८ ॥
(उपजाति)
यद्वस्तु बाह्यं गुणदोषसूतेनिमित्तमभ्यन्तरमूलहेतोः । अध्यात्मवृत्तस्य तदङ्गभूतमभ्यन्तरं केवलमप्यलं न ॥ ५९ ॥ बाह्येतरोपाधिसमग्रतेयं कार्येषु ते द्रव्यगतः स्वभावः । नैवाऽन्यथा मोक्षविधिश्च पुंसां तेनाऽभिवन्द्यस्त्वमृषिर्बुधानाम् ॥ ६० ॥