SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि स्वजीविते कामसुखे च तृष्णा दिवा श्रमार्त्ता निशि शेरते प्रजाः । त्वमार्य ! नक्तंदिवमप्रमत्तवान जागरेवाऽऽत्मविशुद्धवर्त्मनि ॥ ४८ ॥ अपत्यवित्तोत्तरलोकतृष्णया तपस्विनः केचन कर्म कुर्वते । भवान्पुनर्जन्मजराजिहासया त्रयीं प्रवृत्ति समधीरवारुणत् ॥ ४९ ॥ त्वमुत्तमज्योतिरजः क्व निर्वृतः क्व ते परे बुद्धिलवोद्धवक्षताः । ततः स्वनिःश्रेयसभावनापरैबुधप्रवेकैर्जिन ! शीतलेड्यसे ॥ ५० ॥ ( उपजाति) श्रेयान् जिनः श्रेयसि वर्त्मनीमा : श्रेयः प्रजाः शासदजेयवाक्यः । भवांश्चकाशे भुवनत्रयेऽस्मि - नेको यथा वीतघनो विवस्वान् ॥ ५१ ॥ ( उपेन्द्रवज्रा ) विधिर्विषक्तप्रतिषेधरूपः प्रमाणमत्राऽन्यतरत्प्रधानम् । गुणोsप मुख्यनियामहेतुनयः स दृष्टान्तसमर्थनस्ते ॥ ५२ ॥ विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोsविवक्षो न निरात्मकते । तथाऽरिमित्राऽनुभयादिशक्तिद्वयाऽवधेः कार्यकरं हि वस्तु ॥ ५३ ॥ दृष्टान्तसिद्धावुभयोर्विवादे साध्यं प्रसिद्ध्येन तु तादृगस्ति । यत्सर्वथैकान्तनियामि दृष्टं त्वदीयदृष्टिर्विभवत्यशेषे ॥ ५४ ॥ ७१
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy