________________
७०
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा (उपजाति) एकान्तदृष्टिप्रतिषेधि तत्त्वं प्रमाणसिद्धं तदतत्स्वभावम् । त्वया प्रणीतं सुविधे ! स्वधाम्ना नैतत्समालीढपदं त्वदन्यैः ॥ ४१ ॥ तदेव च स्यान्न तदेव च स्यात् तथाप्रतीतेस्तव तत्कथञ्चित । नाऽत्यन्तमन्यत्वमनन्यता च विधेनिषेधस्य च शून्यदोषात् ॥ ४२ ॥ नित्यं तदेवेदमिति प्रतीतेर्न नित्यमन्यप्रतिपत्तिसिद्धेः । न तद्विरुद्धं बहिरन्तरङ्गनिमित्तनैमित्तिकयोगतस्ते ॥ ४३ ॥ अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या । आकानिणः स्यादिति वै निपातो गुणाऽनपेक्षे नियमेऽपवादः ॥ ४४ ॥ गुणप्रधानार्थमिदं हि वाक्यं जिनस्य ते तद्विषतामपथ्यम् । ततोऽभिवन्द्यं जगदीश्वराणां ममाऽपि साधोस्तव पादपद्मम् ॥ ४५ ॥
(वंशस्थ) न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । यथा मुनेस्तेऽनघ ! वाक्य-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥ ४६ ॥ सुखाऽभिलाषाऽनलदाहमूच्छितं मनो निजं ज्ञानमयाऽमृताऽम्बुभिः । व्यदिध्यपस्त्वं विषदाहमोहितं यथा भिषग्मन्त्रगुणैः स्वविग्रहम् ॥ ४७ ॥