________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
(उपजातिः) अबुद्धखेदोपनतैरनेकै
___ रसाध्यरागाविषमोपचारैः नरेश्वरैरात्महितानुरक्तै
चूडामणिया॑पृतपादरेणुः ॥ ७ ॥ स्वयं प्रभूतैनिधिभिनिवृत्तैः
प्रत्येकमम्भोनिचयप्रसूतैः । आशासनं सर्वजनोपभोग्यै
र्धनेश्वरः प्रीतिकरः प्रजानाम् ॥ ८ ॥ दिक्पालभुक्त्या वसुधां नियच्छन्
प्रबोधितो नाम सुरैः समायः । लक्ष्म्या निसर्गोचितसङ्गतायाः
सितातपत्रप्रणयं व्यनौत्सीत् ॥ ९ ॥ अपूर्वशोकोपनतक्लमानि
नेत्रोदकक्लिन्नविशेषकाणि विविक्तशोभान्यबलाननानि
विलापदाक्षिण्यपरायणानि ॥ १० ॥ मुग्धोन्मुखाक्षाण्युपदिष्टवाक्य
संदिग्धजल्पानि पुरःसराणि । बालानि मार्गाचरणक्रियाणि
प्रलम्बवस्त्रान्तविकर्षणानि ॥ ११ ॥ अकृत्रिमस्नेहमयप्रदीर्घ
___दीनेक्षणाः साश्रुमुखाश्च पौराः । संसारसात्म्यज्ञ जनैकबन्धो !
न भावशुद्धं जगृहुर्मनस्ते ॥ १२ ॥ सुरासुरैविस्मृतदीर्घवैरैः
परस्परप्रीतिविषक्तनेत्रैः । त्वद्यानधूः सद्यवहैर्बभासे ।
संदिग्धसूर्यप्रभमन्तरिक्षम् ॥ १३ ॥