________________
( २ )
श्रीसिद्धसेनदिवाकरप्रणीता पञ्चमी द्वात्रिंशिका
(प्रायः ईस्वी पंचमशताब्द्या: प्रथमचरणम्)
(उपजातिवृत्तम्)
आराध्यसे त्वं न च नाम वीर !
स्तवैः सतां चैष हिताभ्युपायः ।
त्वन्नामसंकीर्तनपूतयत्नः
सद्भिर्गतं मार्गमनुप्रपत्स्ये ॥ १ ॥
जाने यथाऽस्मद्विधविप्रलापः
क्षेपः स्तवो वेति विचारणीयम् । भक्त्या स्वतन्त्रस्तु तथापि विद्वन् !
क्षमावकाशानुपपादयिष्ये ॥ २ ॥
गम्भीरमम्भोनिधिनाऽचलैः स्थितं
शरद्दिवा निर्मलमिष्टमिन्दुना । भुवा विशालं द्युतिमद् विवस्वता
बलप्रकर्षः पवनेन वर्ण्यते ॥ ३ ॥
गुणोपमानं न तवात्र किञ्चि
दमेयमाहात्म्य ! समञ्जसं यत् । समेन हि स्यादुपमाभिधानं
न्यूनोऽपि ते नास्ति कुतः समानः ॥ ४ ॥
अमोह ! यत्तां वसुधावधूं य
न्मानानुरोधेन पितुश्चकर्ष ।
ज्ञानत्रयोन्मीलितसत्पथोऽपि
तत्कारणं कोऽच्युत ! मन्तुमीशः ? ॥ ५ ॥ ( उपेन्द्रवज्रा )
अनेकजन्मान्तरभग्नमान:
स्मरो यशोदाप्रिय ! यत् पुरस्ते ।
चचार निर्हीकशरस्तमर्थं
त्वमेव विद्याः सुनयज्ञ ! कोऽन्यः ? ॥ ६ ॥