________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
चन्द्रांशवः कमलगर्भविषक्तमुग्धाः
___ सूर्योऽप्यजातकिरणः कुमुदोदरेषु । वीर ! त्वमेव तु जगत्यसपत्नवीर
त्रैलोक्यभूतचरिताप्रतिघप्रकाशः ॥ २८ ॥ यश्चाम्बुदोदरनिरङ्कशदीप्तिरर्क
स्तारापतिश्च कुमुदद्युतिगौरपादः । ताभ्यां तमो गुपिलमन्यदिव प्रकाश्यं
कस्तं प्रकाशविभवं तव मातुमर्हः ॥ २९ ॥ नार्थान् विवित्ससि न वेत्स्यसि नाप्यवेत्सी
न ज्ञानवानसि न तेऽच्युत ! वेद्यमस्ति । त्रैलोक्यनित्यविषमं युगपच्च विश्वं
पश्यस्यचिन्त्यचरिताय नमोऽस्तु तुभ्यम् ॥ ३० ॥ शब्दादयः क्षणसमुद्भवभङ्गशीलाः
संसारतीरमपि नास्त्यपरं परं वा । तुल्यं च तत् तव तयोरपरोक्षमाप्सु
त्वय्यद्भुतोऽप्ययमनद्भुत एव भावः ॥ ३१ ॥
(पृथ्वी) अनन्यमतिरीश्वरोऽपि गुणवाक् समाः शाश्वती
र्यदा न गुणलोकपारमनुमातुमीशस्तव । पृथग्जनलघुस्मृतिर्जिन ! किमेव वक्ष्याम्यहं
मनोरथविनोदचापलमिदं तु नः सिद्धये ॥ ३२ ॥