SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ५० बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा स्थाने जनस्य परवादिषु नाथबुद्धि द्वेषश्चयस्त्वयि गुणप्रणतो हि लोकः । ते पालयन्ति समुपाश्रितजीवितानि त्वामाश्रितस्य हि कुतश्चिरमेष भावः ? ॥ ७ ॥ चित्रं किमत्र यदि निर्वचनं विवादा न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् । उक्तं च नाम भवता बहु नैकमार्ग निर्विग्रहं च किमतः परमद्भुतं स्यात् ॥ ८ ॥ मां प्रत्यसौ न मनुजप्रकृतिर्जिनोऽभू च्छङ्के च नातिगुणदोषविनिश्चयज्ञः । यत् त्वां जिन ! त्रिभुवनातिशयं समीक्ष्य नोन्मादमाप न भवज्वरमुन्ममाथ ॥ ९ ॥ अन्येऽपि मोहविजयाय निपीड्य कक्षा मभ्युत्थितास्त्वयि विरूढसमानमानाः । अप्राप्य ते तव गतिं कृपणावसाना स्त्वामेव वीर ! शरणं ययुरुद्वहन्तः ॥ १० ॥ तावद् वितर्करचनापटुभिर्वचोभि र्मेधाविनः कृतमिति स्मयमुद्वहन्ति । यावन्न ते जिन ! वचः स्वभिचापलास्ते सिंहासने हरिणबालकवत् स्खलन्ति ॥ ११ ॥ त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः स्वग्राहरक्तमनसः परिभूय बालाः । नैवोद्भवन्ति तमसः स्मरणीयसौख्याः पाताललीनशिखरा इव लोध्रवृक्षाः ॥ १२ ॥ सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ १३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy