________________
( १ )
श्रीसिद्धसेनदिवाकरप्रणीता द्वितीया द्वात्रिंशिका
(प्रायः ईस्वी पंचमशताब्द्या: प्रथमचरणम्)
(वसंततिलकावृत्तम्)
व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं
विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसाङ्ख्यं
यस्त्वां न वेद न स वीर ! हितानि वेद ॥ १ ॥
दुःखार्दितेषु न च नाम घृणामुखोऽसि
न प्रार्थितार्थसखिषूपनतप्रसादः । न श्रेयसा च न युनक्षि हितानुरक्तान्
नाथ ! प्रवृत्त्यतिशयस्त्वदनिर्गतोऽयम् ॥ २ ॥ कृत्वा नवं सुरवधूभयरोमहर्षं
दैत्याधिपः शतमुखभ्रकुटीवितानः ।
त्वत्पादशान्तिगृह-संश्रयलब्धचेता
लज्जातनुद्युति हरेः कुलिशं चकार ॥ ३ ॥
पीतामृतेष्वपि महेन्द्रपुरस्सरेषु
मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु । वाक्यामृतं तव पुनर्विधिनोपयुज्य
शूराभिमानमवस्य पिबन्ति मृत्योः ॥ ४ ॥
अप्येव नाम दहनक्षतमूलजाला
लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः । न त्वेव नाथ ! जननक्लममूलपादा
स्त्वद्दर्शनानलहताः पुनरुद्भवन्ति ॥ ५ ॥
उत्त्रासयन्ति पुरुषं भवतो वचांसि
विश्वासयन्ति परवादिसुभाषितानि ।
दुःखं यथैव हि भवानवदत् तथा तत्
तत्सम्भवे च मतिमान् किमिवाभयः स्यात् ? ॥ ६ ॥