________________
( १९ ) श्रीचउपन्नमहापुरिसचरियग्रन्थस्थ
'श्रीसुरपतिकृत- श्रीवर्धमानजिनस्तुतिः '
(सं० ९१५ / ई० स० ८५९)
( गाथाछन्दः )
जय जय जिण ! जु ( ? दु )ज्जयजेयपक्खविक्खोहवड्ढियपयाव ! । भवजलहिणिबुहुन्ताण तं सि सरणं असरणा ॥ १ ॥
जे तुम्ह दंसणे दलियतिमिरपसरम्मि भाणुबिम्बे व्व । णो पsिबुद्धा ण कयाइ होज्ज ताणं पुण विबोहो ॥ २ ॥
संसारसायरे ता भमन्ति जीवा अणोरपारम्मि । तुम्ह णयणावलोयम्मि जाव जायन्ति ण य पुरओ ॥ ३ ॥
विसयापासणिबद्धाण रायवाहोवहम्ममाणाणं । जीवाण कुरंगाणं व णवरं मोक्खो तुमार्हितो ॥ ४ ॥ तुम्ह वयणामयरसं ण य जे सवणंजलीहिं घोट्टन्ति । ते विसयपिवासायाससोसिया णासिर्हिति फुडं ॥ ५ ॥ अण्णाणतिमिरणिद्दलण ! विमलकेवलकउज्जलालोयं । मज्झ कुमुयायरस्स व कुणसु विबोहं जणाणंद ! ॥ ६ ॥ णिज्जियरायस्स वि खवियविग्गहुब्भडपयावपसरिल्लं । तुह सासणं पयट्टउ कयकेवलविक्कमग्धवियं ॥ ७ ॥
इय महियलसंचारिमकमलोयरसंचरन्तसुहयाण । तुम्ह चलणाण णमिमो पुणो पुणो वीर जिणयंद ! ॥ ८ ॥