________________
( १८ )
श्रीचउपन्नमहापुरिसचरियान्तर्गता
'श्रीसुरेन्द्रकथिता श्रीअर्हत्पार्श्वस्तुतिः '
(वि० सं० ९१५ / ई० स० ८५९)
(गाथाछन्दः)
पणमामि मुक्कसंसारवासवासंग ! पासजिणयंद ! । अब्भुद्धारियभीमयर भवभउब्भन्तभव्वजण ॥ १ ॥ खरणहरकढिणकुलिसग्गभीसणो दढकरालदाढालो ! । तुम्ह पणामेण कमागयं पि णक्कमइ मियणाहो ॥ २ ॥
वियडकवोलोयल्लियबहुलियमयसलिलसित्तपेरन्तो । पणिव तुह जयगुरु ! णऽल्लियइ समागओ वि गओ ॥ ३ ॥
पज्जलियबहलजालाकलावकवलियदियन्तराहोओ । ण डहइ तुहवयणजलाहिसित्तमणुयं वणदवग्गी ॥ ४ ॥
उब्भडयरफणफुक्कारमारुउच्छित्तविसकणुक्रो । कुवियागओ विण डसइ मणुयं तुह गोत्तमंतेण ॥ ५ ॥
आयण्णायड्ढियदढपयंडकोयंडबाणदुपेच्छो ।
लिय रं तुह पणिहिपडिहओ तक्करसमूहो ॥ ६ ॥ तुह गोत्तकित्तणुद्दलियदीहदढणियलबंधपम्मुको । काराहराओ पुरिसो पावइ हियइच्छियं ठाणं ॥ ७ ॥ णिद्दलिय जाणवत्तम्मि णीरलहरीहिं पेल्लिओ पुरिसो । तुह पणइतरण्डवलग्गणियतणू तरइ जलणिहिणो ॥ ८ ॥ दढदाढकरालविडंबियाणणं सिहिणिहच्छिदुप्पेच्छं । छायं पि पिसायउलं ण छलइ तुह णाममेत्तेण ॥ ९ ॥
तडितरलसच्छहुच्छलियविसमनिसियासिभासुरिल्लमि । समरम्मि जयं पावइ तुह पणइरओ लहुं सुहडो ॥ १० ॥
वियलन्तपूयपब्भारसडियकर - चरण - बुड्डनासो वि । रोगाउ मुच्चइ णरो तुम्हपणामामियरसेण ॥ ११ ॥
इय हरि-करि-सिहि-फणि-चोर - कार - जलणिहि-पिसाय-रण-रोगं । ण णरस्स जायइ भयं तुह चलणपणामणिरयस्स ॥ १२ ॥