________________
(२०) अज्ञातकर्तृक 'श्रीउवसग्गहरस्तोत्रः' (प्रायः ईस्वी नवमशतकोत्तरार्धः)
(गाथाछन्दः ?)
उवसग्गहरं पासं पासं वंदामि कम्मघणमुक्कं । विसहर विसनिन्नासं मंगलकल्लाणआवासं ॥ १ ॥ विसहरफुलिंगमत्ते कंठे धारेई जो सया मणुओ । तस्स गह-रोगमारी-दुट्ठजरा जंति उवसामं ॥ २ ॥ चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होई । नरतिरिएसु वि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ तुह सम्मत्ते लद्धे, चिंतामणिकप्पपायवब्भहिए । पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥ ४ ॥ इअ संथुओ महायस ! भत्तिब्भर-निब्भरेण हियएण । ता देव ! दिज्ज बोहिं, भवे भवे पास ! जिणचंद ॥ ५ ॥