________________
(९) श्रीयाकिनीसूनुहरिभद्रसूरिकृतः 'श्रीत्रैलोक्यजिनवन्दनस्तवः' (ईस्वी ७५०-७७५ प्रायः)
(गाथाछंदः)
नमिऊणं सव्वजिणे, सिद्धे सूरी तहा उवज्झाए । साहू अ जुगप्पवरे, वुच्छं जिणकिलहं भत्तो ॥ १ ॥ चुलसीलक्ससहस्सा, सगनवइतिवीसऊड्ढलोगंमि ।। कोडीओ सत्तलक्खा, बावत्तरि भवणवासीसु ॥ २ ॥ मेरुसु असी जिणाला, वक्खारेसु असी दस कुरुसु । वीसं गयदंतेसु, जयंति तीसं कुलगिरीसु ॥ ३ ॥ वेयड्डेसु सत्तरिसयं च नंदीसरंमि बावण्णा । उसुआर माणुसुत्तर, कुंडल रुअगेसु चउचउरो ॥ ४ ॥ एवं सव्वग्गेणं, चुसयअडवण्ण तिरिय लोगंमि । वंतरजोइसमझे, जिणाण भवणा असंखिज्जा ॥५॥ अण्णाई कित्तिमाई, नगनगरपुरेसु निगमगामेसु । विहिणा जिणभवणाई, भत्तीए वंदिमो ताई ॥ ६ ॥ इअ जिणहराण निअरं, संखेवेणं मए समरक्खायं । भावेण भणिज्जंतं, भवविरहं कुणउ भव्वाणं ॥ ७ ॥