________________
द्वितीयपादलिप्तसूरिविरचिता 'श्रीमन्त्रगर्भिता वीरस्तुतिः' (प्रायः ईस्वी ७००-७२५)
(गाथाछंदः)
गाहा-जुअलेण जिणं मय-मोह-विवज्जियं जियकसायं । शो(सू )सामि ति-संझाए तं निस्संगं महावीरं ॥ १ ॥ सुकुमार-धीर-सोमा रत्त-किसिण-पंडुरा सिरिनिकेया । सीयंकुसगहभीरू जल-थल-नह मंडला तिन्नि ॥ २ ॥ न चयंति वीरलीलं हाउं जे सुरहि-मत्त-पडिपुन्ना । पंकय-गयंद-चंदा लोयण-चक्कम्मिय-मुहाणं ॥ ३ ॥ एवं वीरजिणिदो अच्छरगण-संघ-संथुओ भयवं । पालित्तयमयमहियो दिसउ खयं सयलरियाणं ॥ ४ ॥