________________
बृहद्-निर्गन्थ-स्तुतिमणिमञ्जूषा एवं महाभयहरं पासजिणिदस्स संथवमुआरं । भविअजणाणंदयरं कल्लाणपरंपरनिहाणं ॥ १९ ॥ एवं महाभयहरं पार्श्वजिनेन्द्रस्य संस्तवमुदारम् । भविकजनानन्दकरं कल्याणपरम्परानिधानम् ॥ रायभय-जक्ख-रक्खस-कुसुमिण-दुस्सउण-रिक्खपीडासु । संझासु दोसु पंथे उवसग्गे तह य रयणीसु ॥ २० ॥ राजभय-यक्ष-राक्षस-कुस्वप्न-दुःशकुन-ऋक्षपीडासु । सन्ध्ययोः द्वयोः पथि उपसर्गे तथा च रजनीषु ॥ जो पढति जो अ निसुणइ ताणं कइणो य माणतुंगस्स । पासो पावं पसमेउ, सयलभुवणच्चियचलणो ॥ २१ ॥ यः पठति यश्च निश्रृणोति तयोः कवेश्च मानतुङ्गस्य । पार्श्वः पापं प्रशमयतु सकलभुवनार्चितचरणः ।।