SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ महाराष्ट्री - शौरसेनीप्राकृत स्तुति - स्तव-स्तोत्राणि प्रज्वलितानलनयनं दूरविदारितमुखं महाकायम् । नखकुलिशघातविदलितगजेन्द्रकुम्भस्थलाभोगम् ।। । पणयससंभमपत्थिव-नहमणिमाणिक्कपडिअपडिमस्स तुह वयणपहरणधरा सीहं कुद्धं पि न गति ॥ १३ ॥ प्रणतससम्भ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्य । तव वचनप्रहरणधरा:सिहं क्रुद्धमपि न गणयन्ति ॥ ससिधवलदंतमुसलं दीहकरुल्लालवुड्डिउच्छाहं । महुपिंगनयणजुअलं ससलिलनवजलहरायारं ॥ १४ ॥ शशिधवलदन्तमुसलं दीर्घकरोल्लालवर्धितोत्साहम् । मधुपिङ्गनयनयुगलं ससलिलनवजलधराकारम् ॥ भीमं महागइंदं अच्चासन्नं पि ते न विगणंति । जे तुम्ह चलणजुअलं मुणिवइ ! तुंगं समल्लीणा ॥ १५ ॥ भीमं महागजेन्द्रं अत्यासन्नमपि ते न विगणयन्ति । ये तव चरणयुगलं मुनिपते ! तुङ्गं समालीनाः ॥ समरम्मतिक्खखग्गा-भिघायपविद्धयकबंधे । कुंतविणिभिन्नकरिकलह - मुक्कसिक्कारपउरंमि ॥ १६ ॥ समरे तीक्ष्णखड्गाभिघातप्रेरितोद्भुतकबन्धे । कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रवरे ॥ निज्जिअदप्पुद्धररिउनरिंदनिवहा भडा जसं धवलं । पावंति पावपसमिण ! पासजिण ! तुहप्पभावेण ॥ १७ ॥ निर्जितदर्पोद्धुररिपुनरेन्द्रनिवहा भटा यशोधवलम् । प्राप्नुवन्ति पापप्रशमन ! पार्श्वजिन ! तव प्रभावेण ॥ रोग - जल-जलण-विसहर- चोरारि - मइंद-गय-रण-भयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाइं ॥ १८ ॥ रोग - जल-ज्वलन - विषधर चौरारि - मृगेन्द्र - गज-रण-भयानि । पार्श्वजिननामसङ्कीर्तनेन प्रशाम्यन्ति सर्वाणि ॥ २९
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy