________________
महाराष्ट्री - शौरसेनीप्राकृत स्तुति - स्तव-स्तोत्राणि
प्रज्वलितानलनयनं दूरविदारितमुखं महाकायम् । नखकुलिशघातविदलितगजेन्द्रकुम्भस्थलाभोगम् ।।
।
पणयससंभमपत्थिव-नहमणिमाणिक्कपडिअपडिमस्स तुह वयणपहरणधरा सीहं कुद्धं पि न गति ॥ १३ ॥ प्रणतससम्भ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्य । तव वचनप्रहरणधरा:सिहं क्रुद्धमपि न गणयन्ति ॥
ससिधवलदंतमुसलं दीहकरुल्लालवुड्डिउच्छाहं । महुपिंगनयणजुअलं ससलिलनवजलहरायारं ॥ १४ ॥
शशिधवलदन्तमुसलं दीर्घकरोल्लालवर्धितोत्साहम् । मधुपिङ्गनयनयुगलं ससलिलनवजलधराकारम् ॥
भीमं महागइंदं अच्चासन्नं पि ते न विगणंति । जे तुम्ह चलणजुअलं मुणिवइ ! तुंगं समल्लीणा ॥ १५ ॥
भीमं महागजेन्द्रं अत्यासन्नमपि ते न विगणयन्ति । ये तव चरणयुगलं मुनिपते ! तुङ्गं समालीनाः ॥ समरम्मतिक्खखग्गा-भिघायपविद्धयकबंधे । कुंतविणिभिन्नकरिकलह - मुक्कसिक्कारपउरंमि ॥ १६ ॥ समरे तीक्ष्णखड्गाभिघातप्रेरितोद्भुतकबन्धे । कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रवरे ॥
निज्जिअदप्पुद्धररिउनरिंदनिवहा भडा जसं धवलं । पावंति पावपसमिण ! पासजिण ! तुहप्पभावेण ॥ १७ ॥
निर्जितदर्पोद्धुररिपुनरेन्द्रनिवहा भटा यशोधवलम् ।
प्राप्नुवन्ति पापप्रशमन ! पार्श्वजिन ! तव प्रभावेण ॥
रोग - जल-जलण-विसहर- चोरारि - मइंद-गय-रण-भयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाइं ॥ १८ ॥
रोग
- जल-ज्वलन - विषधर चौरारि - मृगेन्द्र - गज-रण-भयानि । पार्श्वजिननामसङ्कीर्तनेन प्रशाम्यन्ति सर्वाणि ॥
२९