________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा खरपवणुद्ध्यवणदव-जालावलिमिलियसयलदुमगहणे । चलणजुअलं महाभय-पणासणं संथवं वुच्छं ॥ ६ ॥ खरपवनोद्भूतवनदवज्जालावलिमर्दितसकलद्रुमगहने । दह्यमानमुग्धमृगवधूभीषणरवभीषणे वने ॥ जगगुरुणो कमजुअलं निव्वविअसयलतिहुअणाभो । जे संभरंति मणुआ न कुणइ जलणो भयं तेर्सि ॥ ७ ॥ जगद्गुरोः क्रमयुगलं निर्वापितसकलत्रिभुवनाभोगम् । ये संस्मरन्ति मनुजा न करोति ज्वलनो भयं तेषाम् ।। विलसंतभोगभीसण-फुरिआरुणनयणतरलजीहालं । उग्गभुअंगं नवजलय-सच्छहं भीसणायारं ॥ ८ ॥ विलसद् भोगाऽभीषणस्फुरितारुणनयनतरलजिह्वालम् । उग्रभुजङ्गं नवजलदसदृशं भीषणाकारम् ॥ मन्नंति कीडसरिसं दूरपरिच्छुड्डविसमविसवेगा । तुह नामक्खरफुडसिद्धमंतगरुआ नरा लोए ॥ ९ ॥ मन्यन्ते कीटसदृशं दूरपरिक्षिप्तविषमविषवेगाः । तव नामाक्षरस्फुटसिद्धमन्त्रगुरुका नरा लोके ।। अडवीसु भिल्ल-तक्कर-पुलिंद-सर्लसद्दभीमासु । भयविहुरवुनकायर-उल्लुरियपहियसत्थासु ॥ १० ॥ अटवीसु भिल्ल-तस्कर-पुलिन्द-शार्दूलशब्दभीमासु । भयविह्वलविषण्णाकातरोल्लुण्ठितपथिकसार्थासु ॥ अविलु त्तविहवसारा तुह नाह ! पणाममत्तवावारा । ववगयविग्धा सिग्धं पत्ता हियइच्छियं ठाणं ॥ ११ ॥ अविलुप्तविभवसाराः तव नाथ ! प्रणाममात्रव्यापाराः । व्यपगतविघ्नाः शीघ्रं प्राप्ता हृदयेप्सितं स्थानम् ॥ पज्जलिआणलनयणं दूरवियारिअमुहं महाकायं । नहकुलिसघायविअलिअ-गइंदकुंभत्थलाभो ॥ १२ ॥