________________
२२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा (सुमुहं) असुरगरुलपरिवंदिअं, किन्नरोरगणमंसि । देवकोडिसयसंथुयं, समणसंघपरिवंदिअं ॥ २० ॥
(विज्जुविलसिअं) अभयं अणहं, अरयं अरुयं । अजिअं अजिअं पयओ पणमे ॥ २१ ॥
(वेड्डओ) आगया वरविमाणदिव्वकणगरहतुरयपहकरसयेहिं हुलिअं । ससंभमोअरणखुब्भिअलुलिअ चलकुंडलं गयतिरीडसोहंतमउलिमाला ॥ २२ ॥
(रयणमाला) जं सुरसंघा सासुरसंघा वेरविउत्ता भत्तिसुजुत्ता आयरभूसिअ संभमपिंडिअसुठुसुविम्हिअसव्वबलोघा । उत्तमकंचणरयणपरुविअभासुरभूसणभासुरिअंगा गायसमोणयभत्तिवसागय पंजलिपेसिअसीसपणामा ॥ २३ ॥
(खित्तयं) वंदिऊण थोऊण तो जिणं, तिगुणमेव य पुणो पयाहिणं । पणमिऊण य जिणं सुरासुरा, पमुइआ सभवणाई तो गया ॥ २४ ॥ तं महामुणिमहंपिपंजली, रागदोसभयमोहवज्जिअं । देवदाणवनरिदवंदिअं, संतिमुत्तमं महातवं नमे ॥ २५ ॥
(दिवयं) अंबरंतरविआरणिआर्हि, ललिअहंसवहुगामिणिआहिं । पीणसोणिथणसालिणिआहिं, सकलकमलदललोअणिआहिं ॥ २६ ॥
(चित्तखरायं) पीणनिरंतरथणभरविणमिअगायलयाहि, मणिकंचणपसिढिलमेहलसोहिअसोणितडाहिं । वरखिखिणिनेउरसतिलयवलयविभूसणिआहिं, रइकरचउरमणोहरसुंदरदंसणिआहिं ॥ २७ ॥