________________
महाराष्ट्री - शौरसेनीप्राकृत स्तुति - स्तव-स्तोत्राणि
अजिउत्तमते अगुणेहिं महामुणिअमिअबला विउलकुला, पणमामि ते भवभयमूरण जगसरणा मम सरणं ॥ १३ ॥
( नारायओ)
देवदाणविंदचंदसूरवंदहट्ठतुट्ठजिट्ठपरम
लठ्ठरूव धंतरुप्पट्टसेयसुद्धनिद्धधवल ।
दंतपंतिसंतिसत्तिकित्तिमुत्तिजुत्तिगुत्तिपवर
दित्ततेअ वंदधेअ सव्वलोअभाविअप्पभावणेअ पइस मे समाहिं ॥ १४ ॥
(कुसुमलया)
विमलससिकलाइरेअसोमं वितिमिरसूरकराइरे अतेअं । तिअसवइगणाइरेअरूवं, धरणीधरप्पवराइरेअसारं ॥ १५ ॥
(भुअगपरिरिंगिअं)
सत्ते अ सया अजिअं, सारीरे अ बले अजिअं । तवसंजमे अ अजिअं, एस थुणामि जिणं अजिअं ॥ १६ ॥
( खिज्जिअयं ) सोमगुणेहिं पावइ न तं नवसरयससी, अगुणेहिं पावड़ न तं नवसरयरवी । रूवगुणेहिं पावइ न तं तिअसगणवई, सारगुणेहिं पावइ न तं धरणिधरवई ॥ १७ ॥
(ललिअयं )
तित्थवरपवत्तयं तमरयरहियं,
धीरजणथुअच्चि चुअकलिकलु । संतिसुहप्पवत्तयं तिगरणपयओ संति महं महामुणि सरणमुवणमे ॥ १८ ॥
(किसलयमाला)
विणओणयसिररइअंजलिरिसिगणसंथुअंथिमिअं, विबुहाहिवधणवइनरवइथुयमहिअच्चिअं बहुसो । अइरुग्गयसरयदिवायरसमहिअसप्पभं तवसा,
गयणंगणविहरणसमुइ अचारणवंदिअं सिरसा ॥ १९ ॥
२१