SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २० (सोवाणयं ) तं च जिणुत्तममुत्तमनित्तमसत्तधरं, अज्जवमद्दवखंतिविमुत्तिसमाहिनिहिं । संतिकरं पणमामि दमुत्तमतित्थयरं संतिणी मम संति समाहिवरं दिसउ ॥ ८ ॥ ( वेडओ ) सावत्थिपुव्वपत्थिवं च वरहत्थिमत्यपसत्थविच्छिन्नसंथिअं, थिरसरिच्छवच्छं, मयगललीलायमाणवरगंधहत्थिपत्थाणपत्थियं, संथवारिहं, हत्थिहत्थबाहूं, धंतकणगरुअगनिरुवहयपिंजरं, पवरलक्खणोवचियसोमचारुरूवं, ( वेडओ ) कुरुजणवयहत्थिणाउरनरीसरो पढमं तओ महाचक्कवट्टिभोए महप्पभावो, जो बावरि पुरवरसहस्सवरनगरनिगमजणवयवई बत्तीसारायवरसहस्साणुयायमग्गो । चउसवररयण नवमहानिहि चउससिहस्सपवरजुवईणसुंदरवई, चुलसीहयगय - रहसयसहस्ससामी छन्नवइगामकोडिसामी आसीज्जो भारहम्मि भयवं ॥ ११ ॥ -स्तुतिमणिमञ्जूषा सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनायमहुरयरसुहगिरं ॥ ९ ॥ (रासालुद्धओ) अजिअं जिआरिगणं, जिअसव्वभवं भवोहरिउं । पणमाणि अहं पयओ, पावं पसमेउ मे भयवं ॥ १० ॥ (रासानंदिअयं ) तं संतिं संतिकरं, संतिण्णं सव्वभया । संतिं थुणामि जिणं, संतिं विहेड मे ॥ १२ ॥ (चित्तलेहा ) बृहद्-निर्ग्रन्थ-: इक्खाग विदेहनरीसर नरवसहा मुणिवसहा नवसारयससिसकलाणण विगयतमा विहुयरया ।
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy