________________
२०
(सोवाणयं ) तं च जिणुत्तममुत्तमनित्तमसत्तधरं, अज्जवमद्दवखंतिविमुत्तिसमाहिनिहिं । संतिकरं पणमामि दमुत्तमतित्थयरं संतिणी मम संति समाहिवरं दिसउ ॥ ८ ॥
( वेडओ )
सावत्थिपुव्वपत्थिवं च वरहत्थिमत्यपसत्थविच्छिन्नसंथिअं, थिरसरिच्छवच्छं, मयगललीलायमाणवरगंधहत्थिपत्थाणपत्थियं, संथवारिहं, हत्थिहत्थबाहूं, धंतकणगरुअगनिरुवहयपिंजरं, पवरलक्खणोवचियसोमचारुरूवं,
( वेडओ ) कुरुजणवयहत्थिणाउरनरीसरो पढमं तओ महाचक्कवट्टिभोए महप्पभावो, जो बावरि पुरवरसहस्सवरनगरनिगमजणवयवई बत्तीसारायवरसहस्साणुयायमग्गो । चउसवररयण नवमहानिहि चउससिहस्सपवरजुवईणसुंदरवई, चुलसीहयगय - रहसयसहस्ससामी छन्नवइगामकोडिसामी आसीज्जो भारहम्मि भयवं ॥ ११ ॥
-स्तुतिमणिमञ्जूषा
सुइसुहमणाभिरामपरमरमणिज्जवरदेवदुंदुहिनिनायमहुरयरसुहगिरं ॥ ९ ॥
(रासालुद्धओ)
अजिअं जिआरिगणं, जिअसव्वभवं भवोहरिउं । पणमाणि अहं पयओ, पावं पसमेउ मे भयवं ॥ १० ॥
(रासानंदिअयं )
तं संतिं संतिकरं, संतिण्णं सव्वभया । संतिं थुणामि जिणं, संतिं विहेड मे ॥ १२ ॥
(चित्तलेहा )
बृहद्-निर्ग्रन्थ-:
इक्खाग विदेहनरीसर नरवसहा मुणिवसहा नवसारयससिसकलाणण विगयतमा विहुयरया ।