SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ( ४ ) श्रीनन्दिषेणमुनिकृत अजितशांतिस्तवः (प्रायः ईस्वी ४७५-५००) ( गाहा ) अजिअं जिअसव्वभयं संतिं च पसंतसव्वगयपावं । जयगुरु संतिगुणकरे, दोवि जिणवरे पणिवयामि ॥ १ ॥ ववगयमंगलभावे, तेऽहं विउलतवनिम्मलसहावे । निरुवममहप्पभावे, थोसामि सुदिट्ठसब्भावे ॥ २ ॥ (सिलोगा ) सव्वदुक्खप्पसंतीणं, सव्वपावप्पसंतिणं । सया अजियसंतीणं, नमो अजियसंतिणं ॥ ३ ॥ ( मागहिया ) अजिअजिण सुहप्पवत्तणं, तव पुरिसुत्तम नामकित्तणं । तहय धिइमइप्पवत्तणं, तव य जिणुत्तम संतिकित्तणं ॥ ४ ॥ (आलिंगणयं ) किरिआविहिसंचिअकम्मकिलेस - विमुक्खयरं, अजिअं निचिअं च गुणेहिं महामुणिसिद्धिगयं । अजिअ य संतिमहामुणिणोवि अ संतिकरं, सययं मम निव्वुइकारणयं च नमसणयं ॥ ५ ॥ ( मागहिआ ) पुरिसा जइदुक्खवारणं, जइ अ विमग्गह सुक्खकारणं । अजिअं संतिं च भावओ, अभयकरे सरणं पवज्जहा ॥ ६ ॥ ( संगययं ) अरइरइतिमिरविरहिअमुवरयजरमरणं, सुरअसुरगरुलभुयगवड्पययपणिवइअं । अजिअमहमविअसुनयनयनिउणमभयकरं सरणमुवसरिअभुविदिविजमहिअं सययमुवणमे ॥ ७ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy