________________
( ४ )
श्रीनन्दिषेणमुनिकृत अजितशांतिस्तवः
(प्रायः ईस्वी ४७५-५००)
( गाहा )
अजिअं जिअसव्वभयं संतिं च पसंतसव्वगयपावं । जयगुरु संतिगुणकरे, दोवि जिणवरे पणिवयामि ॥ १ ॥
ववगयमंगलभावे, तेऽहं विउलतवनिम्मलसहावे । निरुवममहप्पभावे, थोसामि सुदिट्ठसब्भावे ॥ २ ॥
(सिलोगा ) सव्वदुक्खप्पसंतीणं, सव्वपावप्पसंतिणं । सया अजियसंतीणं, नमो अजियसंतिणं ॥ ३ ॥
( मागहिया )
अजिअजिण सुहप्पवत्तणं, तव पुरिसुत्तम नामकित्तणं । तहय धिइमइप्पवत्तणं, तव य जिणुत्तम संतिकित्तणं ॥ ४ ॥
(आलिंगणयं )
किरिआविहिसंचिअकम्मकिलेस - विमुक्खयरं, अजिअं निचिअं च गुणेहिं महामुणिसिद्धिगयं । अजिअ य संतिमहामुणिणोवि अ संतिकरं, सययं मम निव्वुइकारणयं च नमसणयं ॥ ५ ॥ ( मागहिआ )
पुरिसा जइदुक्खवारणं, जइ अ विमग्गह सुक्खकारणं । अजिअं संतिं च भावओ, अभयकरे सरणं पवज्जहा ॥ ६ ॥
( संगययं ) अरइरइतिमिरविरहिअमुवरयजरमरणं, सुरअसुरगरुलभुयगवड्पययपणिवइअं ।
अजिअमहमविअसुनयनयनिउणमभयकरं सरणमुवसरिअभुविदिविजमहिअं सययमुवणमे ॥ ७ ॥