________________
(३) श्रीपउमचरिय-अंतर्गता रावणकथिता 'श्रीअष्टापदस्थचतुर्विंशतिजिनप्रतिमास्तुतिः'
(प्रायः ईस्वी ४७३)
(गाथाछंदः) मोहन्धयारतिमिरं, जेणेयं नासियं चिरपरूढं । केवलकरेसु दूरं, नमामि तं उसभजिणभाj ॥ १ ॥ अजियं पि संभवजिणं, नमामि अभिनन्दणं सुमइनाहं । पउमप्पहं सुपासं, पणओ हं ससिपभं भयवं ॥ २ ॥ थोसामि पुप्फदन्तं, दन्तं जेणिन्दियारिसंघायं । सिवमग्गदेसणयरं, सीयलसामि पणमिओ हं ॥ ३ ॥ सेयंसजिणवरिन्दं, इन्दसमाणन्दियं च वसुपुज्जं । विमलं अणन्तं धम्मं, अणन्नमणसो पणिवयामि ॥ ४ ॥ सन्ति कुन्थु अरजिणं, मल्लिं मुणिसुव्वयं नमि नेमि । पणमामि पास वीरं भवनिग्गमकारणट्ठाए ॥ ५ ॥ जे य भविस्सन्ति जिणा, अणगारा गणहरा तवसमिद्धा । ते वि हु नमामि सव्वे, वाया-मण-कायजोएसु ॥ ६ ॥