SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (२) श्रीनागेन्द्रकुलीन-विमलसूरिप्रणीत-पउमचरियस्थितं 'श्रीचतुर्विंशतिस्तुतिमंगलम्' (ईस्वी ४७३ प्रायः) (गाथाछंदः) सिद्ध-सुर-किन्नरोरग-दणुवइ-भवणिन्दवन्दपरिमहियं । उसहं जिणवरवसहं अवसप्पिणिआइतित्थयरं ॥ १ ॥ अजियं विजियकसायं, अपुणब्भव संभवं भवविणासं । अभिनन्दणं च सुमई, पउमाभं पउमसच्छायं ॥ २ ॥ तिजगुत्तमं सुपासं, ससिप्पभं जिणवरं कुसुमदन्तं । अह सीयलं मुणिन्दं, सेयंसं चेव वसुपुज्जं ॥ ३ ॥ विमलं तहा अणन्तं, धम्मं धम्मासयं जिणं सन्ति । कुन्थु कसायमहणं, अरं जियारिं महाभागं ॥ ४ ॥ मल्लि मलियभवोहं, मुणिसुव्वय सुव्वयं तियसनाहं । पउमस्स इमं चरियं, जस्स य तित्थे समुप्पन्नं ॥ ५ ॥ नमि नेमि तह य पासं, उरगमहाफणिमणीसु पज्जलियं । वीरं विलीणरयमलं, तिहुयणपरिवन्दियं भयवं ॥ ६ ॥ अन्ने वि जे महारिसि, गणहर अणगार लद्धमाहप्पे । मण-वयण-कायगुत्ते, सव्वे सिरसा नमसामि ॥ ७ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy