________________
१६
सम्मद्दंसणवइरदढरूढगाढावगाढपेढस्स । धम्मवररयणमंडियचामीयरमेहलागस्स ॥ १२ ॥
णियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स । णंदणवणमणहरसुरभिसीलगंधद्धमायस्स ॥ १३ ॥
जीवदयासुंदरकंदरुद्दरियमुणिवरमइंदइण्णस्स । हेउसयधाउपगलंतरत्तदित्तोसहिगुहस्स ॥ १४ ॥
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउररवंतमोरणच्छंतकुहरस्स ॥ १५ ॥
विणयणयपवरमुणिवरफुरंतविज्जुज्जलंतसिहरस्स । विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ १६ ॥
णाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि वियपणओ संघमहामंदरगिरिस्स ॥ १७ ॥
वंदे उसभं अजिअं संभवमभिणंदणं सुमति सुप्पभ सुपासं । ससि पुष्पदंत सीयल सिज्जंसं वासुपुज्जं च ॥ १८ ॥
विमलमणतइ धम्मं संतिं कुंथुं अरं च मल्लि च । मुणिसुव्वय मि मी पासं तह वद्धमाणं च ॥ १९ ॥