________________
सरितः सागराः सप्त लोकास्ते पवतास्तथा । ऋषयश्च सपत्नीकाःसर्वेदीर्घायुषस्तथा ।
पूजिताः परिपूर्णीयाः कृतार्थाश्च पदे पदे।
पुष्टाङ्गास्तुन्दिलाश्च स्थुः सत्यमेतन्मयोदितम् ॥ कन्यकामनसं सर्वेऽनुसृत्य सुतरां यतः। निवसन्त्येव तस्मात्तु प्रीणयेदतिहर्षयेत् । तावतातेऽतिहष्टाश्च प्रोता एनं क्षणेन वै। प्राप्तश्रियं प्रकुर्वन्ति नष्टदौर्भाग्यवत्तमम् । दीर्घायुषं सुप्रजसं नित्यारोग्यसुपुष्टिकम् । तस्मात्तु कन्यकादानं सर्वदानोत्तमोरामम् । महादानसहस्रण तुलितं तत्पुनर्मया । निरूप्यते विविच्यैव महादाननिरूपणे ।
उपनीतधर्माः ओमित्येकाक्षरमित्यादिमन्त्रस्वरूपम् उपनीतस्तु पित्रा यो द्विजोक्तनियमस्सदा । न भवेदेव तस्मात्तु द्विजत्वं प्राप्तवान् यतः। कृतकालत्रयमहामन्त्रसन्ध्यो महाशुचिः । कृताग्निकार्यः सुमनाः दण्डाजिनधरो भवेत्॥
सन्ध्यामन्त्राश्च ये ते स्युरापोहिष्ठादिकाः पुरा।
मया निरूपिताः सर्वे गायत्रीप्रमुखाः शिवाः॥..: तदर्थस्तक्रियाश्वापि तदुत्पत्यावर्त्म च । अतोऽत्र सर्व तद्भूयो न वाच्यं हि ततः परम्॥
यत्तदेव प्रवक्तव्यं शिष्टं मन्त्रगणादिकम् ।।
ओमित्येकाक्षरादि स्यात् सप्तत्रिंशात्मको मनुः ॥ आद्यपादे त्वष्टवर्णाः द्वितीये दशवर्णकाः । तृतीये द्वादशार्णाः स्युः तुरीयः सप्तवर्णकः ।
ओंकारब्रह्मणोरैक्यप्रतिपादनहेतवे । मन्त्रोऽयं प्रथमः श्रीमान् जयादौ विनियोजितः ॥ तद्ब्रह्मशब्दनिर्वाच्यगायत्र्यागमसिद्धये । द्वितीयमन्त्रः कथितः आयात्विति ततः परम्॥ द्वात्रिंशद्वर्णगणकस्तुर्यपादे तु तस्य वै । सवयोर्भेदतो ज्ञेयः सप्तमार्णस्य तादृशः ।।
- गायत्रीमिति यः शब्दः तृतीयान्तश्च केवलः । . प्रथमार्थे विनिर्दिष्टः गायत्री तादृशी शिवा ॥ मे ब्रह्मदें जुषस्वेति जुषतामिति चार्थकः । यदहादिति मन्त्रोऽयं ताहगध्यानफलार्थकः ।। द्वात्रिंशद्वर्णघटितः सर्वपापापनोदकः । सर्ववर्णेति मन्त्रोऽयं सर्वेषां तदनन्तरम् ।।