________________
बालताड़ननिषेधवर्णनम्
८१ अलब्धाशरणापापा भवेत्येति (वत्वि) महाकु धाः।
तस्मात्तु सुतरां बालाः न प्रहार्या यतस्तु ते ॥ ज्ञानशून्याः परेषां तत्सुखदुःखा विवेकिनः । ते भाषया चाटुवाक्यशतकैः प्रीतिकारकैः।। सुखश्रोत्रकरै रम्यैस्तोषणीयाः पदे पदे। तदुद्धरणसञ्चार गतागतविडम्बनैः ।।
डोलालोडनतद्गीतितच्चित्ताकर्षणादिभिः । अत्यन्तोपायशतकैः यैः कश्चित्प्रीतिवर्धनैः ।। जातहर्षाः प्रकर्तव्याः न भग्नाशाः कदाचन । ये तूष्णी दुभगा बालान् ज्ञानहीनान्तुषान्विताः॥ न्यकुर्वन्तः छत्कुर्वन्तो वचोभिः श्रुतिदुःखदैः। तिरस्कुर्वन्ति तूष्णीकं तिरस्कारस्य तादृशः॥ एतदिष्टसुराचार्यपैतृको जायते ध्रुवम् ।
तस्माद्बालान् वरान् स्वीयान् ज्ञानशून्यान् कदाचन ॥ न ध्येन्नापि चाक्रोशेत्प्रहरेन्नापि भीषयेत् । तच्चित्ततोषणं ये वै प्रकुर्वन्ति तदा तदा।। ते सर्व देवमुनिराड्योगिदेवद्विजन्मनाम् । तदनुग्रहपात्रं स्यादन्यथा न भवेत्तथा ॥
बालानां तुष्टये ये वै चिपिटादीन् फलादिभिः । तदा तदा प्रदास्यन्ति कृते तेषां सुरेश्वराः॥ त्रयस्त्रिंशत्कोटिसंख्याः लोकपाला जगद्धिताः । वसवोऽष्टौ द्वादशापि सरुद्राः साप्सरोगणाः ।। पितृभिः सहः सुप्रीताः पूजिताः प्रभवन्त्यति ।
कन्यका पूजिताः स्युश्चेत्तत्रापि ज्ञानवर्जिताः॥ वर्षाध्वं विवाहस्य प्राक्त किंकिणिकादिभिः। तत्तत्क्रीडनकापात्र महापरिकल्पितः।। तद्भूषणौघैस्तत्सालभञ्जिकापुञ्जपुञ्जकैः । श्रीझुर्लक्ष्मीर्महागौरी वाणी पेन्द्री दयारमा॥
क्षमा शान्तिश्च पुष्टिश्च देवपल्योऽखिलास्तथा। मंगलानि च सर्वाणि हृदास्तीर्थानि च द्रमाः॥