________________
मार्कण्डेयस्मृतिः निद्रया स्नानसंप्राप्तिः तच्च स्नानं समन्त्रतः । उष्णोदकेन कृत्स्नस्य गात्रस्य झालनं परम् ॥ सम्यक् सर्वत्र नान्यत्स्यात्तच्चतुर्थाब्दिकात्परम् ।
तत्पूर्ववन्न भवति ज्ञानाभावे तु केवलम् ।। त्यक्तस्तन्यस्य घटिकामात्रसंवासतस्तथा । स्नानं स्यादेव संयुक्तस्तन्यपानस्य पूर्ववत् । सर्वत्रेव भवेन्ननं परं वेकं पुनर्मतम् । तन्मालिन्यं नास्य भवेत्तदोपनयनात्किल ।।
मौज्याः परं सर्व एव नियमार सर्ववणिनाम् । क्षत्रियाणां च वैश्यानां नवमाब्दापरं पुनः॥ कामभक्षः कामचारः कामवादश्च निन्दिताः। पितृभ्यां शिक्षणीयाश्च भीसंदर्शनमात्रतः॥ न संताड्याः बाधनीया लालनीयाश्च सन्ततम् । भग्नकामा न कार्याश्च प्राप्तकामाः प्रतोषिताः ।। पुष्टाङ्गाश्चापि कर्तव्या तत्क्रीडनकदानतः । हसन्मुखाः प्रकर्तव्याः न कार्याः प्ररुदन्मुखाः ॥ अज्ञानिनो ये पृथुकान् लनो(लग्न)भङ्ग प्रकुर्वते ।
तेषां लक्ष्मीर्यशोभाग्यं ओजस्तेजो द्यु तिर्मतिः॥ क्षणाग्निर्मूलतां याति क्षयं वंशः समश्नुते। या नारी स्वर्भकं ज्ञानविकलं वा स्तनं धयम्॥ पुत्रपौत्रमथान्यं वा स्वपोष्यापोष्यपात्रकम् । अभावनष्टसंलब्धवस्तुसंप्रार्थनादिभिः । रुदन्तां देहि मे चेति ताडयन्तं पुनः पुनः । शपन्तं बहुधा मूढं ताडयत्यतिमौढयतः ।। सा दुर्भगा नष्टभाग्यां नष्टभर्ताविनष्टधीः। नष्टश्रीकामधान्यादिसंपत्का तत्क्षणाद्भवेत् ।।
तत्ताडनादिदुःखार्तरुदितध्वनिरुत्थितः ।
आब्रह्मलोकं व्याप्नोति तच्छ्र त्वा पितरस्तु ते ॥ स्वताडनावमानातिलाघवात्यन्तदुःखिताः । अत्यन्तासातदुःखसहस्रगुणशालिनः।। शपन्त्येनामियं नित्यं वन्ध्या नष्टप्रजाथवा । नष्टायुष्या नष्टकामा गतश्रीर्गतमन्दिरा ।।